Original

ततः प्रहस्तेन तदा सहस्रं निहतं रणे ।महोदरेण गदया सहस्रमपरं हतम् ॥ ४ ॥

Segmented

ततः प्रहस्तेन तदा सहस्रम् निहतम् रणे महोदरेण गदया सहस्रम् अपरम् हतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्तेन प्रहस्त pos=n,g=m,c=3,n=s
तदा तदा pos=i
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
महोदरेण महोदर pos=n,g=m,c=3,n=s
गदया गदा pos=n,g=f,c=3,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
अपरम् अपर pos=n,g=n,c=1,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part