Original

काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् ।मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥ ३० ॥

Segmented

काञ्चन-स्तम्भ-संवीतम् वैडूर्य-मणि-तोरणम् मुक्ता-जाल-प्रतिच्छन्नम् सर्व-काम-फल-द्रुमम्

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
संवीतम् संव्ये pos=va,g=n,c=2,n=s,f=part
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
तोरणम् तोरण pos=n,g=n,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
जाल जाल pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=n,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फल फल pos=n,comp=y
द्रुमम् द्रुम pos=n,g=n,c=2,n=s