Original

ते गदामुसलप्रासशक्तितोमरमुद्गरैः ।अभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः ॥ ३ ॥

Segmented

ते गदा-मुसल-प्रास-शक्ति-तोमर-मुद्गरैः अभिघ्नन्तो रणे यक्षा राक्षसान् अभिदुद्रुवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
प्रास प्रास pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
अभिघ्नन्तो अभिहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
यक्षा यक्ष pos=n,g=m,c=1,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit