Original

ततो निर्जित्य तं राम धनदं राक्षसाधिपः ।पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ २९ ॥

Segmented

ततो निर्जित्य तम् राम धनदम् राक्षस-अधिपः पुष्पकम् तस्य जग्राह विमानम् जय-लक्षणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निर्जित्य निर्जि pos=vi
तम् तद् pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
धनदम् धनद pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विमानम् विमान pos=n,g=n,c=2,n=s
जय जय pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s