Original

ततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः ।नन्दनं वनमानीय धनदो श्वासितस्तदा ॥ २८ ॥

Segmented

ततः पद्म-आदिभिः तत्र निधिभिः स धनाधिपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पद्म पद्म pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
निधिभिः निधि pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
धनाधिपः धनाधिप pos=n,g=m,c=1,n=s