Original

एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।कृत्तमूल इवाशोको निपपात धनाधिपः ॥ २७ ॥

Segmented

एवम् स तेन अभिहतः विह्वलः शोणित-उक्षितः कृत्त-मूलः इव अशोकः निपपात धनाधिपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
विह्वलः विह्वल pos=a,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
कृत्त कृत् pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
इव इव pos=i
अशोकः अशोक pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
धनाधिपः धनाधिप pos=n,g=m,c=1,n=s