Original

ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः ।जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् ॥ २६ ॥

Segmented

ततो मायाम् प्रविष्टः स राक्षसीम् राक्षसेश्वरः जघान मूर्ध्नि धनदम् व्याविध्य महतीम् गदाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मायाम् माया pos=n,g=f,c=2,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
धनदम् धनद pos=n,g=m,c=2,n=s
व्याविध्य व्याव्यध् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s