Original

आग्नेयमस्त्रं स ततो मुमोच धनदो रणे ।वारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत् ॥ २५ ॥

Segmented

आग्नेयम् अस्त्रम् स ततो मुमोच धनदो रणे वारुणेन दशग्रीवः तत् अस्त्रम् प्रत्यवारयत्

Analysis

Word Lemma Parse
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
धनदो धनद pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
वारुणेन वारुण pos=a,g=n,c=3,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan