Original

ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे ।न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणैः ॥ २४ ॥

Segmented

ततस् तौ राम निघ्नन् तौ अन्योन्यम् परम-आहवे न विह्वलौ न च श्रान्तौ बभूवतुः अमर्षणैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
राम राम pos=n,g=m,c=8,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
pos=i
विह्वलौ विह्वल pos=a,g=m,c=1,n=d
pos=i
pos=i
श्रान्तौ श्रम् pos=va,g=m,c=1,n=d,f=part
बभूवतुः भू pos=v,p=3,n=d,l=lit
अमर्षणैः अमर्षण pos=a,g=m,c=3,n=p