Original

ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।गदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत ॥ २३ ॥

Segmented

ततस् तेन दशग्रीवो यक्षेन्द्रेण महात्मना गदया अभिहतः मूर्ध्नि न च स्थानाद् व्यकम्पत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
यक्षेन्द्रेण यक्षेन्द्र pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
गदया गदा pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
pos=i
स्थानाद् स्थान pos=n,g=n,c=5,n=s
व्यकम्पत विकम्प् pos=v,p=3,n=s,l=lan