Original

एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः ॥ २१ ॥

Segmented

एवम् निरय-गामी त्वम् यस्य ते मतिः ईदृशी न त्वाम् समभिभाषिष्ये दुर्वृत्तस्य एष निर्णयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
निरय निरय pos=n,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
समभिभाषिष्ये समभिभाष् pos=v,p=1,n=s,l=lrt
दुर्वृत्तस्य दुर्वृत्त pos=a,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
निर्णयः निर्णय pos=n,g=m,c=1,n=s