Original

बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च ।प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः ॥ २० ॥

Segmented

बुद्धिम् रूपम् बलम् वित्तम् पुत्रान् माहात्म्यम् एव च

Analysis

Word Lemma Parse
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=m,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i