Original

तत्र माणिचारो नाम यक्षः परमदुर्जयः ।वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् ॥ २ ॥

Segmented

तत्र माणिचारो नाम यक्षः परम-दुर्जयः वृतो यक्ष-सहस्रैः स चतुर्भिः समयोधयत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
माणिचारो माणिचार pos=n,g=m,c=1,n=s
नाम नाम pos=i
यक्षः यक्ष pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
यक्ष यक्ष pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=n,c=3,n=p
समयोधयत् संयोधय् pos=v,p=3,n=s,l=lan