Original

अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् ॥ १८ ॥

Segmented

अध्रुवे हि शरीरे यो न करोति तपः-अर्जनम् स पश्चात् तप्यते मूढो मृतो दृष्ट्वा आत्मनः गतिम्

Analysis

Word Lemma Parse
अध्रुवे अध्रुव pos=a,g=n,c=7,n=s
हि हि pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,comp=y
अर्जनम् अर्जन pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
तप्यते तप् pos=v,p=3,n=s,l=lat
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
मृतो मृ pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s