Original

दैवतानि हि नन्दन्ति धर्मयुक्तेन केनचित् ।येन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे ॥ १६ ॥

Segmented

दैवतानि हि नन्दन्ति धर्म-युक्तेन केनचित् येन त्वम् ईदृशम् भावम् नीतः तत् च न बुध्यसे

Analysis

Word Lemma Parse
दैवतानि दैवत pos=n,g=n,c=1,n=p
हि हि pos=i
नन्दन्ति नन्द् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
केनचित् कश्चित् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
नीतः नी pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat