Original

मया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मते ।पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ १४ ॥

Segmented

मया त्वम् वार्यमाणो ऽपि न अवगच्छसि दुर्मते पश्चाद् अस्य फलम् प्राप्य ज्ञास्यसे निरयम् गतः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
अवगच्छसि अवगम् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
पश्चाद् पश्चात् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ज्ञास्यसे ज्ञा pos=v,p=2,n=s,l=lrt
निरयम् निरय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part