Original

तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।संनादः सुमहान्राम तस्मिञ्शैले व्यवर्धत ॥ ११ ॥

Segmented

तस्मिन् तु विमुखे यक्षे माणिभद्रे महात्मनि संनादः सु महान् राम तस्मिन् शैले व्यवर्धत

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
विमुखे विमुख pos=a,g=m,c=7,n=s
यक्षे यक्ष pos=n,g=m,c=7,n=s
माणिभद्रे माणिभद्र pos=n,g=m,c=7,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
संनादः संनाद pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
शैले शैल pos=n,g=m,c=7,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan