Original

ततो राक्षसराजेन ताडितो गदया रणे ।तस्य तेन प्रहारेण मुकुटः पार्श्वमागतः ।तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः ॥ १० ॥

Segmented

ततो राक्षस-राजेन ताडितो गदया रणे तस्य तेन प्रहारेण मुकुटः पार्श्वम् आगतः तदा प्रभृति यक्षो ऽसौ पार्श्वमौलिः इति स्मृतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
राक्षस राक्षस pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
ताडितो ताडय् pos=va,g=m,c=1,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
मुकुटः मुकुट pos=n,g=m,c=1,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
प्रभृति प्रभृति pos=i
यक्षो यक्ष pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पार्श्वमौलिः पार्श्वमौलि pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part