Original

ततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशः ।स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति ॥ १ ॥

Segmented

ततस् तान् विद्रुतान् दृष्ट्वा यक्षान् शत-सहस्रशस् स्वयम् एव धनाध्यक्षो निर्जगाम रणम् प्रति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
विद्रुतान् विद्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
यक्षान् यक्ष pos=n,g=m,c=2,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
धनाध्यक्षो धनाध्यक्ष pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
रणम् रण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i