Original

केचित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौ ।ओष्ठान्स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः ॥ १५ ॥

Segmented

केचित् तु आयुध-भग्न-अङ्गाः पतिताः समर-क्षितौ ओष्ठान् स्व-दशनैः तीक्ष्णैः दंशन्तो भुवि पातिताः

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
तु तु pos=i
आयुध आयुध pos=n,comp=y
भग्न भञ्ज् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
समर समर pos=n,comp=y
क्षितौ क्षिति pos=n,g=f,c=7,n=s
ओष्ठान् ओष्ठ pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
दशनैः दशन pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दंशन्तो दंश् pos=va,g=m,c=1,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part