Original

उद्यानानि विचित्राणि नन्दनादीनि यानि च ।तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः ॥ ९ ॥

Segmented

उद्यानानि विचित्राणि नन्दन-आदीनि यानि च तानि गत्वा सु संक्रुद्धः भिनत्ति स्म दशाननः

Analysis

Word Lemma Parse
उद्यानानि उद्यान pos=n,g=n,c=1,n=p
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
नन्दन नन्दन pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
गत्वा गम् pos=vi
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
भिनत्ति भिद् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
दशाननः दशानन pos=n,g=m,c=1,n=s