Original

निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।देवर्षियक्षगन्धर्वान्बाधते स्म स नित्यशः ॥ ८ ॥

Segmented

निद्रा-अभिभूते तु तदा कुम्भकर्णे दशाननः देव-ऋषि-यक्ष-गन्धर्वान् बाधते स्म स नित्यशः

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,comp=y
अभिभूते अभिभू pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तदा तदा pos=i
कुम्भकर्णे कुम्भकर्ण pos=n,g=m,c=7,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
बाधते बाध् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तद् pos=n,g=m,c=1,n=s
नित्यशः नित्यशस् pos=i