Original

तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः ।बहून्यब्दसहस्राणि शयानो नावबुध्यते ॥ ७ ॥

Segmented

तत्र निद्राम् समाविष्टः कुम्भकर्णो निशाचरः बहूनि अब्द-सहस्राणि शयानो न अवबुध्यते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
अब्द अब्द pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शयानो शी pos=va,g=m,c=1,n=s,f=part
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat