Original

दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ६ ॥

Segmented

दन्त-तोरण-विन्यस्तम् वज्र-स्फटिक-वेदिकम् सर्व-ऋतु-सुख-दम् नित्यम् मेरोः पुण्याम् गुहाम् इव

Analysis

Word Lemma Parse
दन्त दन्त pos=n,comp=y
तोरण तोरण pos=n,comp=y
विन्यस्तम् विन्यस् pos=va,g=m,c=2,n=s,f=part
वज्र वज्र pos=n,comp=y
स्फटिक स्फटिक pos=n,comp=y
वेदिकम् वेदिका pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
सुख सुख pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
मेरोः मेरु pos=n,g=m,c=6,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
गुहाम् गुहा pos=n,g=f,c=2,n=s
इव इव pos=i