Original

स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।वैदूर्यकृतशोभं च किङ्किणीजालकं तथा ॥ ५ ॥

Segmented

स्फाटिकैः काञ्चनैः चित्रैः स्तम्भैः सर्वत्र शोभितम् वैडूर्य-कृत-शोभम् च किङ्किणी-जालकम् तथा

Analysis

Word Lemma Parse
स्फाटिकैः स्फाटिक pos=a,g=m,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
सर्वत्र सर्वत्र pos=i
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
वैडूर्य वैडूर्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
शोभम् शोभा pos=n,g=m,c=2,n=s
pos=i
किङ्किणी किङ्किणी pos=n,comp=y
जालकम् जालक pos=n,g=m,c=2,n=s
तथा तथा pos=i