Original

विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ॥ ४ ॥

Segmented

विस्तीर्णम् योजनम् शुभ्रम् ततो द्विगुणम् आयतम् दर्शनीयम् निराबाधम् कुम्भकर्णस्य चक्रिरे

Analysis

Word Lemma Parse
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
योजनम् योजन pos=n,g=n,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
ततो ततस् pos=i
द्विगुणम् द्विगुण pos=a,g=m,c=2,n=s
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
दर्शनीयम् दर्शनीय pos=a,g=m,c=2,n=s
निराबाधम् निराबाध pos=a,g=m,c=2,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit