Original

एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ ३८ ॥

Segmented

एवम् उक्त्वा तु लङ्केशो दूतम् खड्गेन जघ्निवान् ददौ भक्षयितुम् हि एनम् राक्षसानाम् दुरात्मनाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
लङ्केशो लङ्केश pos=n,g=m,c=1,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
ददौ दा pos=v,p=3,n=s,l=lit
भक्षयितुम् भक्षय् pos=vi
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p