Original

त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।एतन्मुहूर्तमेषोऽहं तस्यैकस्य कृते च वै ।चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ३७ ॥

Segmented

एतत् मुहूर्तम् एषो ऽहम् तस्य एकस्य कृते च वै चतुरो लोकपालान् तान् नयिष्यामि यम-क्षयम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एकस्य एक pos=n,g=m,c=6,n=s
कृते कृते pos=i
pos=i
वै वै pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
लोकपालान् लोकपाल pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
नयिष्यामि नी pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s