Original

न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते ।तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ ३६ ॥

Segmented

न हन्तव्यो गुरुः ज्येष्ठो मे अयम् इति मन्यते तस्य तु इदानीम् श्रुत्वा मे वाक्यम् एषा कृता मतिः

Analysis

Word Lemma Parse
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
गुरुः गुरु pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
श्रुत्वा श्रु pos=vi
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s