Original

विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे ।नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः ॥ ३४ ॥

Segmented

विज्ञातम् ते मया दूत वाक्यम् यत् त्वम् प्रभाषसे न एव त्वम् असि न एव असौ भ्रात्रा येन असि प्रेषितः

Analysis

Word Lemma Parse
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
दूत दूत pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
pos=i
एव एव pos=i
असौ अदस् pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part