Original

तदधर्मिष्ठसंयोगान्निवर्त कुलदूषण ।चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस्तव ॥ ३२ ॥

Segmented

तद्-अधर्मिष्ठ-संयोगात् निवर्त कुल-दूषणैः चिन्त्यते हि वध-उपायः स ऋषि-संघैः सुरैः ते

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अधर्मिष्ठ अधर्मिष्ठ pos=a,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
निवर्त निवृत् pos=v,p=2,n=s,l=lot
कुल कुल pos=n,comp=y
दूषणैः दूषण pos=a,g=m,c=8,n=s
चिन्त्यते चिन्तय् pos=v,p=3,n=s,l=lat
हि हि pos=i
वध वध pos=n,comp=y
उपायः उपाय pos=n,g=m,c=1,n=s
pos=i
ऋषि ऋषि pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
सुरैः सुर pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s