Original

एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ।आगम्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥ ३१ ॥

Segmented

एवम् तेन सखि-त्वम् च प्राप्य अनुज्ञाम् च शंकरात् आगम्य च श्रुतो ऽयम् मे तव पाप-विनिश्चयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
सखि सखी pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
प्राप्य प्राप् pos=vi
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
pos=i
शंकरात् शंकर pos=n,g=m,c=5,n=s
आगम्य आगम् pos=vi
pos=i
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाप पाप pos=a,comp=y
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s