Original

विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ॥ ३ ॥

Segmented

विनियुक्ताः ततस् राज्ञा शिल्पिनो विश्वकर्म-वत् अकुर्वन् कुम्भकर्णस्य कैलास-समम् आलयम्

Analysis

Word Lemma Parse
विनियुक्ताः विनियुज् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
शिल्पिनो शिल्पिन् pos=n,g=m,c=1,n=p
विश्वकर्म विश्वकर्मन् pos=n,comp=y
वत् वत् pos=i
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
कैलास कैलास pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s