Original

तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् ।व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा ॥ २८ ॥

Segmented

तृतीयः पुरुषो न अस्ति यः चरेत् व्रतम् ईदृशम् व्रतम् सु दुश्चरम् हि एतत् मया एव उत्पादितम् पुरा

Analysis

Word Lemma Parse
तृतीयः तृतीय pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
व्रतम् व्रत pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
उत्पादितम् उत्पादय् pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i