Original

प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत ।मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ॥ २७ ॥

Segmented

प्रीतो ऽस्मि तव धर्म-ज्ञ तपसा अनेन सुव्रत मया च एतत् व्रतम् चीर्णम् त्वया च एव धनाधिप

Analysis

Word Lemma Parse
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
धनाधिप धनाधिप pos=n,g=m,c=8,n=s