Original

समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ २६ ॥

Segmented

समाप्ते नियमे तस्मिन् तत्र देवो महेश्वरः प्रीतः प्रीतेन मनसा प्राह वाक्यम् इदम् प्रभुः

Analysis

Word Lemma Parse
समाप्ते समाप् pos=va,g=m,c=7,n=s,f=part
नियमे नियम pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रीतेन प्री pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s