Original

ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम् ॥ २५ ॥

Segmented

ततो ऽहम् अन्यद् विस्तीर्णम् गत्वा तस्य गिरेः तटम् पूर्णम् वर्ष-शतानि अष्टौ समवाप महा-व्रतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
विस्तीर्णम् विस्तृ pos=va,g=n,c=2,n=s,f=part
गत्वा गम् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
तटम् तट pos=n,g=n,c=2,n=s
पूर्णम् पूर्ण pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
समवाप समवाप् pos=v,p=1,n=s,l=lit
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s