Original

ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् ।रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ॥ २४ ॥

Segmented

ततो देव्याः प्रभावेन दग्धम् सव्यम् मे ईक्षणम् रेणु-ध्वस्तम् इव ज्योतिः पिङ्गल-त्वम् उपागतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देव्याः देवी pos=n,g=f,c=6,n=s
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
सव्यम् सव्य pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ईक्षणम् ईक्षण pos=n,g=n,c=1,n=s
रेणु रेणु pos=n,comp=y
ध्वस्तम् ध्वंस् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
पिङ्गल पिङ्गल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतम् उपागम् pos=va,g=n,c=1,n=s,f=part