Original

का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती ॥ २३ ॥

Segmented

का नु इयम् स्याद् इति शुभा न खलु अन्येन हेतुना रूपम् हि अनुपमम् कृत्वा तत्र क्रीडति पार्वती

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
नु नु pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
pos=i
खलु खलु pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
हि हि pos=i
अनुपमम् अनुपम pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
तत्र तत्र pos=i
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
पार्वती पार्वती pos=n,g=f,c=1,n=s