Original

तत्र देवो मया दृष्टः सह देव्योमया प्रभुः ।सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम् ॥ २२ ॥

Segmented

तत्र देवो मया दृष्टः सह देव्या उमया प्रभुः सव्यम् चक्षुः मया च एव तत्र देव्याम् निपातितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
देव्या देवी pos=n,g=f,c=3,n=s
उमया उमा pos=n,g=f,c=3,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
सव्यम् सव्य pos=a,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
तत्र तत्र pos=i
देव्याम् देवी pos=n,g=f,c=7,n=s
निपातितम् निपातय् pos=va,g=n,c=1,n=s,f=part