Original

निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप ।अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः ॥ २० ॥

Segmented

निराकृतः च बहुशस् त्वया अहम् राक्षस-अधिपैः अपराद्धा हि बाल्यात् च रक्षणीयाः स्व-बान्धवाः

Analysis

Word Lemma Parse
निराकृतः निराकृ pos=va,g=m,c=1,n=s,f=part
pos=i
बहुशस् बहुशस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
अपराद्धा अपराध् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
pos=i
रक्षणीयाः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
स्व स्व pos=a,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p