Original

ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः ।निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ २ ॥

Segmented

ततो भ्रातरम् आसीनम् कुम्भकर्णो ऽब्रवीद् वचः निद्रा माम् बाधते राजन् कारयस्व मे आलयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
निद्रा निद्रा pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
कारयस्व कारय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
आलयम् आलय pos=n,g=m,c=2,n=s