Original

दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे ॥ १९ ॥

Segmented

दृष्टम् मे नन्दनम् भग्नम् ऋषयो निहताः श्रुताः देवानाम् तु समुद्योगः त्वत्तः राजञ् श्रुतः च मे

Analysis

Word Lemma Parse
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
नन्दनम् नन्दन pos=n,g=n,c=1,n=s
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
ऋषयो ऋषि pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
तु तु pos=i
समुद्योगः समुद्योग pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s