Original

साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः ।साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ १८ ॥

Segmented

साधु पर्याप्तम् एतावत् कृतः चारित्र-संग्रहः साधु धर्मे व्यवस्थानम् क्रियताम् यदि शक्यते

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
एतावत् एतावत् pos=a,g=n,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
चारित्र चारित्र pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
व्यवस्थानम् व्यवस्थान pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यदि यदि pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat