Original

राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च ॥ १७ ॥

Segmented

राजन् वदामि ते सर्वम् भ्राता तव यद् अब्रवीत् उभयोः सदृशम् सौम्य वृत्तस्य च कुलस्य च

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
वदामि वद् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
उभयोः उभय pos=a,g=m,c=6,n=d
सदृशम् सदृश pos=a,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
वृत्तस्य वृत्त pos=n,g=n,c=6,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i