Original

तस्योपनीते पर्यङ्के वरास्तरणसंवृते ।उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ १६ ॥

Segmented

तस्य उपनीते पर्यङ्के वर-आस्तरण-संवृते उपविश्य दशग्रीवम् दूतो वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उपनीते उपनी pos=va,g=m,c=7,n=s,f=part
पर्यङ्के पर्यङ्क pos=n,g=m,c=7,n=s
वर वर pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
उपविश्य उपविश् pos=vi
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
दूतो दूत pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan