Original

स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।जयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम् ॥ १५ ॥

Segmented

स दृष्ट्वा तत्र राजानम् दीप्यमानम् स्व-तेजसा जयेन च अभिसंपूज्य तूष्णीम् आसीत् मुहूर्तकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
जयेन जय pos=n,g=m,c=3,n=s
pos=i
अभिसंपूज्य अभिसम्पूजय् pos=vi
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मुहूर्तकम् मुहूर्तक pos=n,g=n,c=2,n=s