Original

पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान् ।सभायां दर्शयामास तमासीनं दशाननम् ॥ १४ ॥

Segmented

पृष्ट्वा च कुशलम् राज्ञो ज्ञातीन् अपि च बान्धवान् सभायाम् दर्शयामास तम् आसीनम् दशाननम्

Analysis

Word Lemma Parse
पृष्ट्वा प्रच्छ् pos=vi
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
दशाननम् दशानन pos=n,g=m,c=2,n=s