Original

स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ १३ ॥

Segmented

स गत्वा नगरीम् लङ्काम् आससाद विभीषणम् मानितः तेन धर्मेण पृष्टः च आगमनम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i