Original

नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।नगान्वज्र इव सृष्टो विध्वंसयति नित्यशः ॥ १० ॥

Segmented

नदीम् गज इव क्रीडन् वृक्षान् वायुः इव क्षिपन् नगान् वज्र इव सृष्टो विध्वंसयति नित्यशः

Analysis

Word Lemma Parse
नदीम् नदी pos=n,g=f,c=2,n=s
गज गज pos=n,g=m,c=1,n=s
इव इव pos=i
क्रीडन् क्रीड् pos=va,g=m,c=1,n=s,f=part
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
क्षिपन् क्षिप् pos=va,g=m,c=1,n=s,f=part
नगान् नग pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,g=m,c=1,n=s
इव इव pos=i
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
विध्वंसयति विध्वंसय् pos=v,p=3,n=s,l=lat
नित्यशः नित्यशस् pos=i